| Singular | Dual | Plural |
Nominative |
अमानुष्यः
amānuṣyaḥ
|
अमानुष्यौ
amānuṣyau
|
अमानुष्याः
amānuṣyāḥ
|
Vocative |
अमानुष्य
amānuṣya
|
अमानुष्यौ
amānuṣyau
|
अमानुष्याः
amānuṣyāḥ
|
Accusative |
अमानुष्यम्
amānuṣyam
|
अमानुष्यौ
amānuṣyau
|
अमानुष्यान्
amānuṣyān
|
Instrumental |
अमानुष्येण
amānuṣyeṇa
|
अमानुष्याभ्याम्
amānuṣyābhyām
|
अमानुष्यैः
amānuṣyaiḥ
|
Dative |
अमानुष्याय
amānuṣyāya
|
अमानुष्याभ्याम्
amānuṣyābhyām
|
अमानुष्येभ्यः
amānuṣyebhyaḥ
|
Ablative |
अमानुष्यात्
amānuṣyāt
|
अमानुष्याभ्याम्
amānuṣyābhyām
|
अमानुष्येभ्यः
amānuṣyebhyaḥ
|
Genitive |
अमानुष्यस्य
amānuṣyasya
|
अमानुष्ययोः
amānuṣyayoḥ
|
अमानुष्याणाम्
amānuṣyāṇām
|
Locative |
अमानुष्ये
amānuṣye
|
अमानुष्ययोः
amānuṣyayoḥ
|
अमानुष्येषु
amānuṣyeṣu
|