Sanskrit tools

Sanskrit declension


Declension of अमन्त्रा amantrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमन्त्रा amantrā
अमन्त्रे amantre
अमन्त्राः amantrāḥ
Vocative अमन्त्रे amantre
अमन्त्रे amantre
अमन्त्राः amantrāḥ
Accusative अमन्त्राम् amantrām
अमन्त्रे amantre
अमन्त्राः amantrāḥ
Instrumental अमन्त्रया amantrayā
अमन्त्राभ्याम् amantrābhyām
अमन्त्राभिः amantrābhiḥ
Dative अमन्त्रायै amantrāyai
अमन्त्राभ्याम् amantrābhyām
अमन्त्राभ्यः amantrābhyaḥ
Ablative अमन्त्रायाः amantrāyāḥ
अमन्त्राभ्याम् amantrābhyām
अमन्त्राभ्यः amantrābhyaḥ
Genitive अमन्त्रायाः amantrāyāḥ
अमन्त्रयोः amantrayoḥ
अमन्त्राणाम् amantrāṇām
Locative अमन्त्रायाम् amantrāyām
अमन्त्रयोः amantrayoḥ
अमन्त्रासु amantrāsu