| Singular | Dual | Plural |
Nominative |
अमन्त्रवान्
amantravān
|
अमन्त्रवन्तौ
amantravantau
|
अमन्त्रवन्तः
amantravantaḥ
|
Vocative |
अमन्त्रवन्
amantravan
|
अमन्त्रवन्तौ
amantravantau
|
अमन्त्रवन्तः
amantravantaḥ
|
Accusative |
अमन्त्रवन्तम्
amantravantam
|
अमन्त्रवन्तौ
amantravantau
|
अमन्त्रवतः
amantravataḥ
|
Instrumental |
अमन्त्रवता
amantravatā
|
अमन्त्रवद्भ्याम्
amantravadbhyām
|
अमन्त्रवद्भिः
amantravadbhiḥ
|
Dative |
अमन्त्रवते
amantravate
|
अमन्त्रवद्भ्याम्
amantravadbhyām
|
अमन्त्रवद्भ्यः
amantravadbhyaḥ
|
Ablative |
अमन्त्रवतः
amantravataḥ
|
अमन्त्रवद्भ्याम्
amantravadbhyām
|
अमन्त्रवद्भ्यः
amantravadbhyaḥ
|
Genitive |
अमन्त्रवतः
amantravataḥ
|
अमन्त्रवतोः
amantravatoḥ
|
अमन्त्रवताम्
amantravatām
|
Locative |
अमन्त्रवति
amantravati
|
अमन्त्रवतोः
amantravatoḥ
|
अमन्त्रवत्सु
amantravatsu
|