Sanskrit tools

Sanskrit declension


Declension of अमन्त्रवत् amantravat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अमन्त्रवत् amantravat
अमन्त्रवती amantravatī
अमन्त्रवन्ति amantravanti
Vocative अमन्त्रवत् amantravat
अमन्त्रवती amantravatī
अमन्त्रवन्ति amantravanti
Accusative अमन्त्रवत् amantravat
अमन्त्रवती amantravatī
अमन्त्रवन्ति amantravanti
Instrumental अमन्त्रवता amantravatā
अमन्त्रवद्भ्याम् amantravadbhyām
अमन्त्रवद्भिः amantravadbhiḥ
Dative अमन्त्रवते amantravate
अमन्त्रवद्भ्याम् amantravadbhyām
अमन्त्रवद्भ्यः amantravadbhyaḥ
Ablative अमन्त्रवतः amantravataḥ
अमन्त्रवद्भ्याम् amantravadbhyām
अमन्त्रवद्भ्यः amantravadbhyaḥ
Genitive अमन्त्रवतः amantravataḥ
अमन्त्रवतोः amantravatoḥ
अमन्त्रवताम् amantravatām
Locative अमन्त्रवति amantravati
अमन्त्रवतोः amantravatoḥ
अमन्त्रवत्सु amantravatsu