Sanskrit tools

Sanskrit declension


Declension of अमन्दा amandā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमन्दा amandā
अमन्दे amande
अमन्दाः amandāḥ
Vocative अमन्दे amande
अमन्दे amande
अमन्दाः amandāḥ
Accusative अमन्दाम् amandām
अमन्दे amande
अमन्दाः amandāḥ
Instrumental अमन्दया amandayā
अमन्दाभ्याम् amandābhyām
अमन्दाभिः amandābhiḥ
Dative अमन्दायै amandāyai
अमन्दाभ्याम् amandābhyām
अमन्दाभ्यः amandābhyaḥ
Ablative अमन्दायाः amandāyāḥ
अमन्दाभ्याम् amandābhyām
अमन्दाभ्यः amandābhyaḥ
Genitive अमन्दायाः amandāyāḥ
अमन्दयोः amandayoḥ
अमन्दानाम् amandānām
Locative अमन्दायाम् amandāyām
अमन्दयोः amandayoḥ
अमन्दासु amandāsu