Sanskrit tools

Sanskrit declension


Declension of अममता amamatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अममता amamatā
अममते amamate
अममताः amamatāḥ
Vocative अममते amamate
अममते amamate
अममताः amamatāḥ
Accusative अममताम् amamatām
अममते amamate
अममताः amamatāḥ
Instrumental अममतया amamatayā
अममताभ्याम् amamatābhyām
अममताभिः amamatābhiḥ
Dative अममतायै amamatāyai
अममताभ्याम् amamatābhyām
अममताभ्यः amamatābhyaḥ
Ablative अममतायाः amamatāyāḥ
अममताभ्याम् amamatābhyām
अममताभ्यः amamatābhyaḥ
Genitive अममतायाः amamatāyāḥ
अममतयोः amamatayoḥ
अममतानाम् amamatānām
Locative अममतायाम् amamatāyām
अममतयोः amamatayoḥ
अममतासु amamatāsu