Sanskrit tools

Sanskrit declension


Declension of अमरंजया amaraṁjayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमरंजया amaraṁjayā
अमरंजये amaraṁjaye
अमरंजयाः amaraṁjayāḥ
Vocative अमरंजये amaraṁjaye
अमरंजये amaraṁjaye
अमरंजयाः amaraṁjayāḥ
Accusative अमरंजयाम् amaraṁjayām
अमरंजये amaraṁjaye
अमरंजयाः amaraṁjayāḥ
Instrumental अमरंजयया amaraṁjayayā
अमरंजयाभ्याम् amaraṁjayābhyām
अमरंजयाभिः amaraṁjayābhiḥ
Dative अमरंजयायै amaraṁjayāyai
अमरंजयाभ्याम् amaraṁjayābhyām
अमरंजयाभ्यः amaraṁjayābhyaḥ
Ablative अमरंजयायाः amaraṁjayāyāḥ
अमरंजयाभ्याम् amaraṁjayābhyām
अमरंजयाभ्यः amaraṁjayābhyaḥ
Genitive अमरंजयायाः amaraṁjayāyāḥ
अमरंजययोः amaraṁjayayoḥ
अमरंजयानाम् amaraṁjayānām
Locative अमरंजयायाम् amaraṁjayāyām
अमरंजययोः amaraṁjayayoḥ
अमरंजयासु amaraṁjayāsu