Sanskrit tools

Sanskrit declension


Declension of अमरंजय amaraṁjaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमरंजयम् amaraṁjayam
अमरंजये amaraṁjaye
अमरंजयानि amaraṁjayāni
Vocative अमरंजय amaraṁjaya
अमरंजये amaraṁjaye
अमरंजयानि amaraṁjayāni
Accusative अमरंजयम् amaraṁjayam
अमरंजये amaraṁjaye
अमरंजयानि amaraṁjayāni
Instrumental अमरंजयेन amaraṁjayena
अमरंजयाभ्याम् amaraṁjayābhyām
अमरंजयैः amaraṁjayaiḥ
Dative अमरंजयाय amaraṁjayāya
अमरंजयाभ्याम् amaraṁjayābhyām
अमरंजयेभ्यः amaraṁjayebhyaḥ
Ablative अमरंजयात् amaraṁjayāt
अमरंजयाभ्याम् amaraṁjayābhyām
अमरंजयेभ्यः amaraṁjayebhyaḥ
Genitive अमरंजयस्य amaraṁjayasya
अमरंजययोः amaraṁjayayoḥ
अमरंजयानाम् amaraṁjayānām
Locative अमरंजये amaraṁjaye
अमरंजययोः amaraṁjayayoḥ
अमरंजयेषु amaraṁjayeṣu