Sanskrit tools

Sanskrit declension


Declension of अमरद्विज amaradvija, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमरद्विजः amaradvijaḥ
अमरद्विजौ amaradvijau
अमरद्विजाः amaradvijāḥ
Vocative अमरद्विज amaradvija
अमरद्विजौ amaradvijau
अमरद्विजाः amaradvijāḥ
Accusative अमरद्विजम् amaradvijam
अमरद्विजौ amaradvijau
अमरद्विजान् amaradvijān
Instrumental अमरद्विजेन amaradvijena
अमरद्विजाभ्याम् amaradvijābhyām
अमरद्विजैः amaradvijaiḥ
Dative अमरद्विजाय amaradvijāya
अमरद्विजाभ्याम् amaradvijābhyām
अमरद्विजेभ्यः amaradvijebhyaḥ
Ablative अमरद्विजात् amaradvijāt
अमरद्विजाभ्याम् amaradvijābhyām
अमरद्विजेभ्यः amaradvijebhyaḥ
Genitive अमरद्विजस्य amaradvijasya
अमरद्विजयोः amaradvijayoḥ
अमरद्विजानाम् amaradvijānām
Locative अमरद्विजे amaradvije
अमरद्विजयोः amaradvijayoḥ
अमरद्विजेषु amaradvijeṣu