Singular | Dual | Plural | |
Nominative |
अमरद्विट्
amaradviṭ |
अमरद्विषौ
amaradviṣau |
अमरद्विषः
amaradviṣaḥ |
Vocative |
अमरद्विट्
amaradviṭ |
अमरद्विषौ
amaradviṣau |
अमरद्विषः
amaradviṣaḥ |
Accusative |
अमरद्विषम्
amaradviṣam |
अमरद्विषौ
amaradviṣau |
अमरद्विषः
amaradviṣaḥ |
Instrumental |
अमरद्विषा
amaradviṣā |
अमरद्विड्भ्याम्
amaradviḍbhyām |
अमरद्विड्भिः
amaradviḍbhiḥ |
Dative |
अमरद्विषे
amaradviṣe |
अमरद्विड्भ्याम्
amaradviḍbhyām |
अमरद्विड्भ्यः
amaradviḍbhyaḥ |
Ablative |
अमरद्विषः
amaradviṣaḥ |
अमरद्विड्भ्याम्
amaradviḍbhyām |
अमरद्विड्भ्यः
amaradviḍbhyaḥ |
Genitive |
अमरद्विषः
amaradviṣaḥ |
अमरद्विषोः
amaradviṣoḥ |
अमरद्विषाम्
amaradviṣām |
Locative |
अमरद्विषि
amaradviṣi |
अमरद्विषोः
amaradviṣoḥ |
अमरद्विट्सु
amaradviṭsu अमरद्विट्त्सु amaradviṭtsu |