Sanskrit tools

Sanskrit declension


Declension of अमरपुष्पक amarapuṣpaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमरपुष्पकः amarapuṣpakaḥ
अमरपुष्पकौ amarapuṣpakau
अमरपुष्पकाः amarapuṣpakāḥ
Vocative अमरपुष्पक amarapuṣpaka
अमरपुष्पकौ amarapuṣpakau
अमरपुष्पकाः amarapuṣpakāḥ
Accusative अमरपुष्पकम् amarapuṣpakam
अमरपुष्पकौ amarapuṣpakau
अमरपुष्पकान् amarapuṣpakān
Instrumental अमरपुष्पकेण amarapuṣpakeṇa
अमरपुष्पकाभ्याम् amarapuṣpakābhyām
अमरपुष्पकैः amarapuṣpakaiḥ
Dative अमरपुष्पकाय amarapuṣpakāya
अमरपुष्पकाभ्याम् amarapuṣpakābhyām
अमरपुष्पकेभ्यः amarapuṣpakebhyaḥ
Ablative अमरपुष्पकात् amarapuṣpakāt
अमरपुष्पकाभ्याम् amarapuṣpakābhyām
अमरपुष्पकेभ्यः amarapuṣpakebhyaḥ
Genitive अमरपुष्पकस्य amarapuṣpakasya
अमरपुष्पकयोः amarapuṣpakayoḥ
अमरपुष्पकाणाम् amarapuṣpakāṇām
Locative अमरपुष्पके amarapuṣpake
अमरपुष्पकयोः amarapuṣpakayoḥ
अमरपुष्पकेषु amarapuṣpakeṣu