Sanskrit tools

Sanskrit declension


Declension of अमरप्रभ amaraprabha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमरप्रभः amaraprabhaḥ
अमरप्रभौ amaraprabhau
अमरप्रभाः amaraprabhāḥ
Vocative अमरप्रभ amaraprabha
अमरप्रभौ amaraprabhau
अमरप्रभाः amaraprabhāḥ
Accusative अमरप्रभम् amaraprabham
अमरप्रभौ amaraprabhau
अमरप्रभान् amaraprabhān
Instrumental अमरप्रभेण amaraprabheṇa
अमरप्रभाभ्याम् amaraprabhābhyām
अमरप्रभैः amaraprabhaiḥ
Dative अमरप्रभाय amaraprabhāya
अमरप्रभाभ्याम् amaraprabhābhyām
अमरप्रभेभ्यः amaraprabhebhyaḥ
Ablative अमरप्रभात् amaraprabhāt
अमरप्रभाभ्याम् amaraprabhābhyām
अमरप्रभेभ्यः amaraprabhebhyaḥ
Genitive अमरप्रभस्य amaraprabhasya
अमरप्रभयोः amaraprabhayoḥ
अमरप्रभाणाम् amaraprabhāṇām
Locative अमरप्रभे amaraprabhe
अमरप्रभयोः amaraprabhayoḥ
अमरप्रभेषु amaraprabheṣu