| Singular | Dual | Plural |
Nominative |
अमरप्रभम्
amaraprabham
|
अमरप्रभे
amaraprabhe
|
अमरप्रभाणि
amaraprabhāṇi
|
Vocative |
अमरप्रभ
amaraprabha
|
अमरप्रभे
amaraprabhe
|
अमरप्रभाणि
amaraprabhāṇi
|
Accusative |
अमरप्रभम्
amaraprabham
|
अमरप्रभे
amaraprabhe
|
अमरप्रभाणि
amaraprabhāṇi
|
Instrumental |
अमरप्रभेण
amaraprabheṇa
|
अमरप्रभाभ्याम्
amaraprabhābhyām
|
अमरप्रभैः
amaraprabhaiḥ
|
Dative |
अमरप्रभाय
amaraprabhāya
|
अमरप्रभाभ्याम्
amaraprabhābhyām
|
अमरप्रभेभ्यः
amaraprabhebhyaḥ
|
Ablative |
अमरप्रभात्
amaraprabhāt
|
अमरप्रभाभ्याम्
amaraprabhābhyām
|
अमरप्रभेभ्यः
amaraprabhebhyaḥ
|
Genitive |
अमरप्रभस्य
amaraprabhasya
|
अमरप्रभयोः
amaraprabhayoḥ
|
अमरप्रभाणाम्
amaraprabhāṇām
|
Locative |
अमरप्रभे
amaraprabhe
|
अमरप्रभयोः
amaraprabhayoḥ
|
अमरप्रभेषु
amaraprabheṣu
|