Sanskrit tools

Sanskrit declension


Declension of अमरेश्वर amareśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमरेश्वरः amareśvaraḥ
अमरेश्वरौ amareśvarau
अमरेश्वराः amareśvarāḥ
Vocative अमरेश्वर amareśvara
अमरेश्वरौ amareśvarau
अमरेश्वराः amareśvarāḥ
Accusative अमरेश्वरम् amareśvaram
अमरेश्वरौ amareśvarau
अमरेश्वरान् amareśvarān
Instrumental अमरेश्वरेण amareśvareṇa
अमरेश्वराभ्याम् amareśvarābhyām
अमरेश्वरैः amareśvaraiḥ
Dative अमरेश्वराय amareśvarāya
अमरेश्वराभ्याम् amareśvarābhyām
अमरेश्वरेभ्यः amareśvarebhyaḥ
Ablative अमरेश्वरात् amareśvarāt
अमरेश्वराभ्याम् amareśvarābhyām
अमरेश्वरेभ्यः amareśvarebhyaḥ
Genitive अमरेश्वरस्य amareśvarasya
अमरेश्वरयोः amareśvarayoḥ
अमरेश्वराणाम् amareśvarāṇām
Locative अमरेश्वरे amareśvare
अमरेश्वरयोः amareśvarayoḥ
अमरेश्वरेषु amareśvareṣu