Singular | Dual | Plural | |
Nominative |
अमरिष्णुः
amariṣṇuḥ |
अमरिष्णू
amariṣṇū |
अमरिष्णवः
amariṣṇavaḥ |
Vocative |
अमरिष्णो
amariṣṇo |
अमरिष्णू
amariṣṇū |
अमरिष्णवः
amariṣṇavaḥ |
Accusative |
अमरिष्णुम्
amariṣṇum |
अमरिष्णू
amariṣṇū |
अमरिष्णूः
amariṣṇūḥ |
Instrumental |
अमरिष्ण्वा
amariṣṇvā |
अमरिष्णुभ्याम्
amariṣṇubhyām |
अमरिष्णुभिः
amariṣṇubhiḥ |
Dative |
अमरिष्णवे
amariṣṇave अमरिष्ण्वै amariṣṇvai |
अमरिष्णुभ्याम्
amariṣṇubhyām |
अमरिष्णुभ्यः
amariṣṇubhyaḥ |
Ablative |
अमरिष्णोः
amariṣṇoḥ अमरिष्ण्वाः amariṣṇvāḥ |
अमरिष्णुभ्याम्
amariṣṇubhyām |
अमरिष्णुभ्यः
amariṣṇubhyaḥ |
Genitive |
अमरिष्णोः
amariṣṇoḥ अमरिष्ण्वाः amariṣṇvāḥ |
अमरिष्ण्वोः
amariṣṇvoḥ |
अमरिष्णूनाम्
amariṣṇūnām |
Locative |
अमरिष्णौ
amariṣṇau अमरिष्ण्वाम् amariṣṇvām |
अमरिष्ण्वोः
amariṣṇvoḥ |
अमरिष्णुषु
amariṣṇuṣu |