Sanskrit tools

Sanskrit declension


Declension of अमरिष्णु amariṣṇu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमरिष्णुः amariṣṇuḥ
अमरिष्णू amariṣṇū
अमरिष्णवः amariṣṇavaḥ
Vocative अमरिष्णो amariṣṇo
अमरिष्णू amariṣṇū
अमरिष्णवः amariṣṇavaḥ
Accusative अमरिष्णुम् amariṣṇum
अमरिष्णू amariṣṇū
अमरिष्णूः amariṣṇūḥ
Instrumental अमरिष्ण्वा amariṣṇvā
अमरिष्णुभ्याम् amariṣṇubhyām
अमरिष्णुभिः amariṣṇubhiḥ
Dative अमरिष्णवे amariṣṇave
अमरिष्ण्वै amariṣṇvai
अमरिष्णुभ्याम् amariṣṇubhyām
अमरिष्णुभ्यः amariṣṇubhyaḥ
Ablative अमरिष्णोः amariṣṇoḥ
अमरिष्ण्वाः amariṣṇvāḥ
अमरिष्णुभ्याम् amariṣṇubhyām
अमरिष्णुभ्यः amariṣṇubhyaḥ
Genitive अमरिष्णोः amariṣṇoḥ
अमरिष्ण्वाः amariṣṇvāḥ
अमरिष्ण्वोः amariṣṇvoḥ
अमरिष्णूनाम् amariṣṇūnām
Locative अमरिष्णौ amariṣṇau
अमरिष्ण्वाम् amariṣṇvām
अमरिष्ण्वोः amariṣṇvoḥ
अमरिष्णुषु amariṣṇuṣu