Sanskrit tools

Sanskrit declension


Declension of अमरिष्णु amariṣṇu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमरिष्णु amariṣṇu
अमरिष्णुनी amariṣṇunī
अमरिष्णूनि amariṣṇūni
Vocative अमरिष्णो amariṣṇo
अमरिष्णु amariṣṇu
अमरिष्णुनी amariṣṇunī
अमरिष्णूनि amariṣṇūni
Accusative अमरिष्णु amariṣṇu
अमरिष्णुनी amariṣṇunī
अमरिष्णूनि amariṣṇūni
Instrumental अमरिष्णुना amariṣṇunā
अमरिष्णुभ्याम् amariṣṇubhyām
अमरिष्णुभिः amariṣṇubhiḥ
Dative अमरिष्णुने amariṣṇune
अमरिष्णुभ्याम् amariṣṇubhyām
अमरिष्णुभ्यः amariṣṇubhyaḥ
Ablative अमरिष्णुनः amariṣṇunaḥ
अमरिष्णुभ्याम् amariṣṇubhyām
अमरिष्णुभ्यः amariṣṇubhyaḥ
Genitive अमरिष्णुनः amariṣṇunaḥ
अमरिष्णुनोः amariṣṇunoḥ
अमरिष्णूनाम् amariṣṇūnām
Locative अमरिष्णुनि amariṣṇuni
अमरिष्णुनोः amariṣṇunoḥ
अमरिष्णुषु amariṣṇuṣu