Sanskrit tools

Sanskrit declension


Declension of अमर्त्यभाव amartyabhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमर्त्यभावः amartyabhāvaḥ
अमर्त्यभावौ amartyabhāvau
अमर्त्यभावाः amartyabhāvāḥ
Vocative अमर्त्यभाव amartyabhāva
अमर्त्यभावौ amartyabhāvau
अमर्त्यभावाः amartyabhāvāḥ
Accusative अमर्त्यभावम् amartyabhāvam
अमर्त्यभावौ amartyabhāvau
अमर्त्यभावान् amartyabhāvān
Instrumental अमर्त्यभावेन amartyabhāvena
अमर्त्यभावाभ्याम् amartyabhāvābhyām
अमर्त्यभावैः amartyabhāvaiḥ
Dative अमर्त्यभावाय amartyabhāvāya
अमर्त्यभावाभ्याम् amartyabhāvābhyām
अमर्त्यभावेभ्यः amartyabhāvebhyaḥ
Ablative अमर्त्यभावात् amartyabhāvāt
अमर्त्यभावाभ्याम् amartyabhāvābhyām
अमर्त्यभावेभ्यः amartyabhāvebhyaḥ
Genitive अमर्त्यभावस्य amartyabhāvasya
अमर्त्यभावयोः amartyabhāvayoḥ
अमर्त्यभावानाम् amartyabhāvānām
Locative अमर्त्यभावे amartyabhāve
अमर्त्यभावयोः amartyabhāvayoḥ
अमर्त्यभावेषु amartyabhāveṣu