| Singular | Dual | Plural |
Nominative |
अमर्त्यभावः
amartyabhāvaḥ
|
अमर्त्यभावौ
amartyabhāvau
|
अमर्त्यभावाः
amartyabhāvāḥ
|
Vocative |
अमर्त्यभाव
amartyabhāva
|
अमर्त्यभावौ
amartyabhāvau
|
अमर्त्यभावाः
amartyabhāvāḥ
|
Accusative |
अमर्त्यभावम्
amartyabhāvam
|
अमर्त्यभावौ
amartyabhāvau
|
अमर्त्यभावान्
amartyabhāvān
|
Instrumental |
अमर्त्यभावेन
amartyabhāvena
|
अमर्त्यभावाभ्याम्
amartyabhāvābhyām
|
अमर्त्यभावैः
amartyabhāvaiḥ
|
Dative |
अमर्त्यभावाय
amartyabhāvāya
|
अमर्त्यभावाभ्याम्
amartyabhāvābhyām
|
अमर्त्यभावेभ्यः
amartyabhāvebhyaḥ
|
Ablative |
अमर्त्यभावात्
amartyabhāvāt
|
अमर्त्यभावाभ्याम्
amartyabhāvābhyām
|
अमर्त्यभावेभ्यः
amartyabhāvebhyaḥ
|
Genitive |
अमर्त्यभावस्य
amartyabhāvasya
|
अमर्त्यभावयोः
amartyabhāvayoḥ
|
अमर्त्यभावानाम्
amartyabhāvānām
|
Locative |
अमर्त्यभावे
amartyabhāve
|
अमर्त्यभावयोः
amartyabhāvayoḥ
|
अमर्त्यभावेषु
amartyabhāveṣu
|