| Singular | Dual | Plural |
| Nominative |
युद्धचिन्तामणिः
yuddhacintāmaṇiḥ
|
युद्धचिन्तामणी
yuddhacintāmaṇī
|
युद्धचिन्तामणयः
yuddhacintāmaṇayaḥ
|
| Vocative |
युद्धचिन्तामणे
yuddhacintāmaṇe
|
युद्धचिन्तामणी
yuddhacintāmaṇī
|
युद्धचिन्तामणयः
yuddhacintāmaṇayaḥ
|
| Accusative |
युद्धचिन्तामणिम्
yuddhacintāmaṇim
|
युद्धचिन्तामणी
yuddhacintāmaṇī
|
युद्धचिन्तामणीन्
yuddhacintāmaṇīn
|
| Instrumental |
युद्धचिन्तामणिना
yuddhacintāmaṇinā
|
युद्धचिन्तामणिभ्याम्
yuddhacintāmaṇibhyām
|
युद्धचिन्तामणिभिः
yuddhacintāmaṇibhiḥ
|
| Dative |
युद्धचिन्तामणये
yuddhacintāmaṇaye
|
युद्धचिन्तामणिभ्याम्
yuddhacintāmaṇibhyām
|
युद्धचिन्तामणिभ्यः
yuddhacintāmaṇibhyaḥ
|
| Ablative |
युद्धचिन्तामणेः
yuddhacintāmaṇeḥ
|
युद्धचिन्तामणिभ्याम्
yuddhacintāmaṇibhyām
|
युद्धचिन्तामणिभ्यः
yuddhacintāmaṇibhyaḥ
|
| Genitive |
युद्धचिन्तामणेः
yuddhacintāmaṇeḥ
|
युद्धचिन्तामण्योः
yuddhacintāmaṇyoḥ
|
युद्धचिन्तामणीनाम्
yuddhacintāmaṇīnām
|
| Locative |
युद्धचिन्तामणौ
yuddhacintāmaṇau
|
युद्धचिन्तामण्योः
yuddhacintāmaṇyoḥ
|
युद्धचिन्तामणिषु
yuddhacintāmaṇiṣu
|