Sanskrit tools

Sanskrit declension


Declension of युद्धचिन्तामणि yuddhacintāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative युद्धचिन्तामणिः yuddhacintāmaṇiḥ
युद्धचिन्तामणी yuddhacintāmaṇī
युद्धचिन्तामणयः yuddhacintāmaṇayaḥ
Vocative युद्धचिन्तामणे yuddhacintāmaṇe
युद्धचिन्तामणी yuddhacintāmaṇī
युद्धचिन्तामणयः yuddhacintāmaṇayaḥ
Accusative युद्धचिन्तामणिम् yuddhacintāmaṇim
युद्धचिन्तामणी yuddhacintāmaṇī
युद्धचिन्तामणीन् yuddhacintāmaṇīn
Instrumental युद्धचिन्तामणिना yuddhacintāmaṇinā
युद्धचिन्तामणिभ्याम् yuddhacintāmaṇibhyām
युद्धचिन्तामणिभिः yuddhacintāmaṇibhiḥ
Dative युद्धचिन्तामणये yuddhacintāmaṇaye
युद्धचिन्तामणिभ्याम् yuddhacintāmaṇibhyām
युद्धचिन्तामणिभ्यः yuddhacintāmaṇibhyaḥ
Ablative युद्धचिन्तामणेः yuddhacintāmaṇeḥ
युद्धचिन्तामणिभ्याम् yuddhacintāmaṇibhyām
युद्धचिन्तामणिभ्यः yuddhacintāmaṇibhyaḥ
Genitive युद्धचिन्तामणेः yuddhacintāmaṇeḥ
युद्धचिन्तामण्योः yuddhacintāmaṇyoḥ
युद्धचिन्तामणीनाम् yuddhacintāmaṇīnām
Locative युद्धचिन्तामणौ yuddhacintāmaṇau
युद्धचिन्तामण्योः yuddhacintāmaṇyoḥ
युद्धचिन्तामणिषु yuddhacintāmaṇiṣu