Sanskrit tools

Sanskrit declension


Declension of युद्धजयोत्सव yuddhajayotsava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative युद्धजयोत्सवः yuddhajayotsavaḥ
युद्धजयोत्सवौ yuddhajayotsavau
युद्धजयोत्सवाः yuddhajayotsavāḥ
Vocative युद्धजयोत्सव yuddhajayotsava
युद्धजयोत्सवौ yuddhajayotsavau
युद्धजयोत्सवाः yuddhajayotsavāḥ
Accusative युद्धजयोत्सवम् yuddhajayotsavam
युद्धजयोत्सवौ yuddhajayotsavau
युद्धजयोत्सवान् yuddhajayotsavān
Instrumental युद्धजयोत्सवेन yuddhajayotsavena
युद्धजयोत्सवाभ्याम् yuddhajayotsavābhyām
युद्धजयोत्सवैः yuddhajayotsavaiḥ
Dative युद्धजयोत्सवाय yuddhajayotsavāya
युद्धजयोत्सवाभ्याम् yuddhajayotsavābhyām
युद्धजयोत्सवेभ्यः yuddhajayotsavebhyaḥ
Ablative युद्धजयोत्सवात् yuddhajayotsavāt
युद्धजयोत्सवाभ्याम् yuddhajayotsavābhyām
युद्धजयोत्सवेभ्यः yuddhajayotsavebhyaḥ
Genitive युद्धजयोत्सवस्य yuddhajayotsavasya
युद्धजयोत्सवयोः yuddhajayotsavayoḥ
युद्धजयोत्सवानाम् yuddhajayotsavānām
Locative युद्धजयोत्सवे yuddhajayotsave
युद्धजयोत्सवयोः yuddhajayotsavayoḥ
युद्धजयोत्सवेषु yuddhajayotsaveṣu