| Singular | Dual | Plural |
| Nominative |
युद्धजयोत्सवः
yuddhajayotsavaḥ
|
युद्धजयोत्सवौ
yuddhajayotsavau
|
युद्धजयोत्सवाः
yuddhajayotsavāḥ
|
| Vocative |
युद्धजयोत्सव
yuddhajayotsava
|
युद्धजयोत्सवौ
yuddhajayotsavau
|
युद्धजयोत्सवाः
yuddhajayotsavāḥ
|
| Accusative |
युद्धजयोत्सवम्
yuddhajayotsavam
|
युद्धजयोत्सवौ
yuddhajayotsavau
|
युद्धजयोत्सवान्
yuddhajayotsavān
|
| Instrumental |
युद्धजयोत्सवेन
yuddhajayotsavena
|
युद्धजयोत्सवाभ्याम्
yuddhajayotsavābhyām
|
युद्धजयोत्सवैः
yuddhajayotsavaiḥ
|
| Dative |
युद्धजयोत्सवाय
yuddhajayotsavāya
|
युद्धजयोत्सवाभ्याम्
yuddhajayotsavābhyām
|
युद्धजयोत्सवेभ्यः
yuddhajayotsavebhyaḥ
|
| Ablative |
युद्धजयोत्सवात्
yuddhajayotsavāt
|
युद्धजयोत्सवाभ्याम्
yuddhajayotsavābhyām
|
युद्धजयोत्सवेभ्यः
yuddhajayotsavebhyaḥ
|
| Genitive |
युद्धजयोत्सवस्य
yuddhajayotsavasya
|
युद्धजयोत्सवयोः
yuddhajayotsavayoḥ
|
युद्धजयोत्सवानाम्
yuddhajayotsavānām
|
| Locative |
युद्धजयोत्सवे
yuddhajayotsave
|
युद्धजयोत्सवयोः
yuddhajayotsavayoḥ
|
युद्धजयोत्सवेषु
yuddhajayotsaveṣu
|