| Singular | Dual | Plural |
| Nominative |
युद्धप्रवीणा
yuddhapravīṇā
|
युद्धप्रवीणे
yuddhapravīṇe
|
युद्धप्रवीणाः
yuddhapravīṇāḥ
|
| Vocative |
युद्धप्रवीणे
yuddhapravīṇe
|
युद्धप्रवीणे
yuddhapravīṇe
|
युद्धप्रवीणाः
yuddhapravīṇāḥ
|
| Accusative |
युद्धप्रवीणाम्
yuddhapravīṇām
|
युद्धप्रवीणे
yuddhapravīṇe
|
युद्धप्रवीणाः
yuddhapravīṇāḥ
|
| Instrumental |
युद्धप्रवीणया
yuddhapravīṇayā
|
युद्धप्रवीणाभ्याम्
yuddhapravīṇābhyām
|
युद्धप्रवीणाभिः
yuddhapravīṇābhiḥ
|
| Dative |
युद्धप्रवीणायै
yuddhapravīṇāyai
|
युद्धप्रवीणाभ्याम्
yuddhapravīṇābhyām
|
युद्धप्रवीणाभ्यः
yuddhapravīṇābhyaḥ
|
| Ablative |
युद्धप्रवीणायाः
yuddhapravīṇāyāḥ
|
युद्धप्रवीणाभ्याम्
yuddhapravīṇābhyām
|
युद्धप्रवीणाभ्यः
yuddhapravīṇābhyaḥ
|
| Genitive |
युद्धप्रवीणायाः
yuddhapravīṇāyāḥ
|
युद्धप्रवीणयोः
yuddhapravīṇayoḥ
|
युद्धप्रवीणानाम्
yuddhapravīṇānām
|
| Locative |
युद्धप्रवीणायाम्
yuddhapravīṇāyām
|
युद्धप्रवीणयोः
yuddhapravīṇayoḥ
|
युद्धप्रवीणासु
yuddhapravīṇāsu
|