| Singular | Dual | Plural |
| Nominative |
युद्धवान्
yuddhavān
|
युद्धवन्तौ
yuddhavantau
|
युद्धवन्तः
yuddhavantaḥ
|
| Vocative |
युद्धवन्
yuddhavan
|
युद्धवन्तौ
yuddhavantau
|
युद्धवन्तः
yuddhavantaḥ
|
| Accusative |
युद्धवन्तम्
yuddhavantam
|
युद्धवन्तौ
yuddhavantau
|
युद्धवतः
yuddhavataḥ
|
| Instrumental |
युद्धवता
yuddhavatā
|
युद्धवद्भ्याम्
yuddhavadbhyām
|
युद्धवद्भिः
yuddhavadbhiḥ
|
| Dative |
युद्धवते
yuddhavate
|
युद्धवद्भ्याम्
yuddhavadbhyām
|
युद्धवद्भ्यः
yuddhavadbhyaḥ
|
| Ablative |
युद्धवतः
yuddhavataḥ
|
युद्धवद्भ्याम्
yuddhavadbhyām
|
युद्धवद्भ्यः
yuddhavadbhyaḥ
|
| Genitive |
युद्धवतः
yuddhavataḥ
|
युद्धवतोः
yuddhavatoḥ
|
युद्धवताम्
yuddhavatām
|
| Locative |
युद्धवति
yuddhavati
|
युद्धवतोः
yuddhavatoḥ
|
युद्धवत्सु
yuddhavatsu
|