Sanskrit tools

Sanskrit declension


Declension of युद्धव्यतिक्रम yuddhavyatikrama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative युद्धव्यतिक्रमः yuddhavyatikramaḥ
युद्धव्यतिक्रमौ yuddhavyatikramau
युद्धव्यतिक्रमाः yuddhavyatikramāḥ
Vocative युद्धव्यतिक्रम yuddhavyatikrama
युद्धव्यतिक्रमौ yuddhavyatikramau
युद्धव्यतिक्रमाः yuddhavyatikramāḥ
Accusative युद्धव्यतिक्रमम् yuddhavyatikramam
युद्धव्यतिक्रमौ yuddhavyatikramau
युद्धव्यतिक्रमान् yuddhavyatikramān
Instrumental युद्धव्यतिक्रमेण yuddhavyatikrameṇa
युद्धव्यतिक्रमाभ्याम् yuddhavyatikramābhyām
युद्धव्यतिक्रमैः yuddhavyatikramaiḥ
Dative युद्धव्यतिक्रमाय yuddhavyatikramāya
युद्धव्यतिक्रमाभ्याम् yuddhavyatikramābhyām
युद्धव्यतिक्रमेभ्यः yuddhavyatikramebhyaḥ
Ablative युद्धव्यतिक्रमात् yuddhavyatikramāt
युद्धव्यतिक्रमाभ्याम् yuddhavyatikramābhyām
युद्धव्यतिक्रमेभ्यः yuddhavyatikramebhyaḥ
Genitive युद्धव्यतिक्रमस्य yuddhavyatikramasya
युद्धव्यतिक्रमयोः yuddhavyatikramayoḥ
युद्धव्यतिक्रमाणाम् yuddhavyatikramāṇām
Locative युद्धव्यतिक्रमे yuddhavyatikrame
युद्धव्यतिक्रमयोः yuddhavyatikramayoḥ
युद्धव्यतिक्रमेषु yuddhavyatikrameṣu