| Singular | Dual | Plural |
| Nominative |
युद्धाजिः
yuddhājiḥ
|
युद्धाजी
yuddhājī
|
युद्धाजयः
yuddhājayaḥ
|
| Vocative |
युद्धाजे
yuddhāje
|
युद्धाजी
yuddhājī
|
युद्धाजयः
yuddhājayaḥ
|
| Accusative |
युद्धाजिम्
yuddhājim
|
युद्धाजी
yuddhājī
|
युद्धाजीन्
yuddhājīn
|
| Instrumental |
युद्धाजिना
yuddhājinā
|
युद्धाजिभ्याम्
yuddhājibhyām
|
युद्धाजिभिः
yuddhājibhiḥ
|
| Dative |
युद्धाजये
yuddhājaye
|
युद्धाजिभ्याम्
yuddhājibhyām
|
युद्धाजिभ्यः
yuddhājibhyaḥ
|
| Ablative |
युद्धाजेः
yuddhājeḥ
|
युद्धाजिभ्याम्
yuddhājibhyām
|
युद्धाजिभ्यः
yuddhājibhyaḥ
|
| Genitive |
युद्धाजेः
yuddhājeḥ
|
युद्धाज्योः
yuddhājyoḥ
|
युद्धाजीनाम्
yuddhājīnām
|
| Locative |
युद्धाजौ
yuddhājau
|
युद्धाज्योः
yuddhājyoḥ
|
युद्धाजिषु
yuddhājiṣu
|