| Singular | Dual | Plural | |
| Nominative |
युद्धाध्व
yuddhādhva |
युद्धाध्वनी
yuddhādhvanī |
युद्धाध्वानि
yuddhādhvāni |
| Vocative |
युद्धाध्व
yuddhādhva युद्धाध्वन् yuddhādhvan |
युद्धाध्वनी
yuddhādhvanī |
युद्धाध्वानि
yuddhādhvāni |
| Accusative |
युद्धाध्व
yuddhādhva |
युद्धाध्वनी
yuddhādhvanī |
युद्धाध्वानि
yuddhādhvāni |
| Instrumental |
युद्धाध्वना
yuddhādhvanā |
युद्धाध्वभ्याम्
yuddhādhvabhyām |
युद्धाध्वभिः
yuddhādhvabhiḥ |
| Dative |
युद्धाध्वने
yuddhādhvane |
युद्धाध्वभ्याम्
yuddhādhvabhyām |
युद्धाध्वभ्यः
yuddhādhvabhyaḥ |
| Ablative |
युद्धाध्वनः
yuddhādhvanaḥ |
युद्धाध्वभ्याम्
yuddhādhvabhyām |
युद्धाध्वभ्यः
yuddhādhvabhyaḥ |
| Genitive |
युद्धाध्वनः
yuddhādhvanaḥ |
युद्धाध्वनोः
yuddhādhvanoḥ |
युद्धाध्वनाम्
yuddhādhvanām |
| Locative |
युद्धाध्वनि
yuddhādhvani युद्धाधनि yuddhādhani |
युद्धाध्वनोः
yuddhādhvanoḥ |
युद्धाध्वसु
yuddhādhvasu |