| Singular | Dual | Plural |
| Nominative |
युधाजित्
yudhājit
|
युधाजिती
yudhājitī
|
युधाजिन्ति
yudhājinti
|
| Vocative |
युधाजित्
yudhājit
|
युधाजिती
yudhājitī
|
युधाजिन्ति
yudhājinti
|
| Accusative |
युधाजित्
yudhājit
|
युधाजिती
yudhājitī
|
युधाजिन्ति
yudhājinti
|
| Instrumental |
युधाजिता
yudhājitā
|
युधाजिद्भ्याम्
yudhājidbhyām
|
युधाजिद्भिः
yudhājidbhiḥ
|
| Dative |
युधाजिते
yudhājite
|
युधाजिद्भ्याम्
yudhājidbhyām
|
युधाजिद्भ्यः
yudhājidbhyaḥ
|
| Ablative |
युधाजितः
yudhājitaḥ
|
युधाजिद्भ्याम्
yudhājidbhyām
|
युधाजिद्भ्यः
yudhājidbhyaḥ
|
| Genitive |
युधाजितः
yudhājitaḥ
|
युधाजितोः
yudhājitoḥ
|
युधाजिताम्
yudhājitām
|
| Locative |
युधाजिति
yudhājiti
|
युधाजितोः
yudhājitoḥ
|
युधाजित्सु
yudhājitsu
|