| Singular | Dual | Plural |
| Nominative |
युधाजीवः
yudhājīvaḥ
|
युधाजीवौ
yudhājīvau
|
युधाजीवाः
yudhājīvāḥ
|
| Vocative |
युधाजीव
yudhājīva
|
युधाजीवौ
yudhājīvau
|
युधाजीवाः
yudhājīvāḥ
|
| Accusative |
युधाजीवम्
yudhājīvam
|
युधाजीवौ
yudhājīvau
|
युधाजीवान्
yudhājīvān
|
| Instrumental |
युधाजीवेन
yudhājīvena
|
युधाजीवाभ्याम्
yudhājīvābhyām
|
युधाजीवैः
yudhājīvaiḥ
|
| Dative |
युधाजीवाय
yudhājīvāya
|
युधाजीवाभ्याम्
yudhājīvābhyām
|
युधाजीवेभ्यः
yudhājīvebhyaḥ
|
| Ablative |
युधाजीवात्
yudhājīvāt
|
युधाजीवाभ्याम्
yudhājīvābhyām
|
युधाजीवेभ्यः
yudhājīvebhyaḥ
|
| Genitive |
युधाजीवस्य
yudhājīvasya
|
युधाजीवयोः
yudhājīvayoḥ
|
युधाजीवानाम्
yudhājīvānām
|
| Locative |
युधाजीवे
yudhājīve
|
युधाजीवयोः
yudhājīvayoḥ
|
युधाजीवेषु
yudhājīveṣu
|