| Singular | Dual | Plural | |
| Nominative |
युधिकम्
yudhikam |
युधिके
yudhike |
युधिकानि
yudhikāni |
| Vocative |
युधिक
yudhika |
युधिके
yudhike |
युधिकानि
yudhikāni |
| Accusative |
युधिकम्
yudhikam |
युधिके
yudhike |
युधिकानि
yudhikāni |
| Instrumental |
युधिकेन
yudhikena |
युधिकाभ्याम्
yudhikābhyām |
युधिकैः
yudhikaiḥ |
| Dative |
युधिकाय
yudhikāya |
युधिकाभ्याम्
yudhikābhyām |
युधिकेभ्यः
yudhikebhyaḥ |
| Ablative |
युधिकात्
yudhikāt |
युधिकाभ्याम्
yudhikābhyām |
युधिकेभ्यः
yudhikebhyaḥ |
| Genitive |
युधिकस्य
yudhikasya |
युधिकयोः
yudhikayoḥ |
युधिकानाम्
yudhikānām |
| Locative |
युधिके
yudhike |
युधिकयोः
yudhikayoḥ |
युधिकेषु
yudhikeṣu |