| Singular | Dual | Plural |
| Nominative |
युध्यामधिः
yudhyāmadhiḥ
|
युध्यामधी
yudhyāmadhī
|
युध्यामधयः
yudhyāmadhayaḥ
|
| Vocative |
युध्यामधे
yudhyāmadhe
|
युध्यामधी
yudhyāmadhī
|
युध्यामधयः
yudhyāmadhayaḥ
|
| Accusative |
युध्यामधिम्
yudhyāmadhim
|
युध्यामधी
yudhyāmadhī
|
युध्यामधीन्
yudhyāmadhīn
|
| Instrumental |
युध्यामधिना
yudhyāmadhinā
|
युध्यामधिभ्याम्
yudhyāmadhibhyām
|
युध्यामधिभिः
yudhyāmadhibhiḥ
|
| Dative |
युध्यामधये
yudhyāmadhaye
|
युध्यामधिभ्याम्
yudhyāmadhibhyām
|
युध्यामधिभ्यः
yudhyāmadhibhyaḥ
|
| Ablative |
युध्यामधेः
yudhyāmadheḥ
|
युध्यामधिभ्याम्
yudhyāmadhibhyām
|
युध्यामधिभ्यः
yudhyāmadhibhyaḥ
|
| Genitive |
युध्यामधेः
yudhyāmadheḥ
|
युध्यामध्योः
yudhyāmadhyoḥ
|
युध्यामधीनाम्
yudhyāmadhīnām
|
| Locative |
युध्यामधौ
yudhyāmadhau
|
युध्यामध्योः
yudhyāmadhyoḥ
|
युध्यामधिषु
yudhyāmadhiṣu
|