| Singular | Dual | Plural | |
| Nominative |
युध्वा
yudhvā |
युध्वानौ
yudhvānau |
युध्वानः
yudhvānaḥ |
| Vocative |
युध्वन्
yudhvan |
युध्वानौ
yudhvānau |
युध्वानः
yudhvānaḥ |
| Accusative |
युध्वानम्
yudhvānam |
युध्वानौ
yudhvānau |
युध्वनः
yudhvanaḥ |
| Instrumental |
युध्वना
yudhvanā |
युध्वभ्याम्
yudhvabhyām |
युध्वभिः
yudhvabhiḥ |
| Dative |
युध्वने
yudhvane |
युध्वभ्याम्
yudhvabhyām |
युध्वभ्यः
yudhvabhyaḥ |
| Ablative |
युध्वनः
yudhvanaḥ |
युध्वभ्याम्
yudhvabhyām |
युध्वभ्यः
yudhvabhyaḥ |
| Genitive |
युध्वनः
yudhvanaḥ |
युध्वनोः
yudhvanoḥ |
युध्वनाम्
yudhvanām |
| Locative |
युध्वनि
yudhvani युधनि yudhani |
युध्वनोः
yudhvanoḥ |
युध्वसु
yudhvasu |