| Singular | Dual | Plural |
| Nominative |
योद्धुकामः
yoddhukāmaḥ
|
योद्धुकामौ
yoddhukāmau
|
योद्धुकामाः
yoddhukāmāḥ
|
| Vocative |
योद्धुकाम
yoddhukāma
|
योद्धुकामौ
yoddhukāmau
|
योद्धुकामाः
yoddhukāmāḥ
|
| Accusative |
योद्धुकामम्
yoddhukāmam
|
योद्धुकामौ
yoddhukāmau
|
योद्धुकामान्
yoddhukāmān
|
| Instrumental |
योद्धुकामेन
yoddhukāmena
|
योद्धुकामाभ्याम्
yoddhukāmābhyām
|
योद्धुकामैः
yoddhukāmaiḥ
|
| Dative |
योद्धुकामाय
yoddhukāmāya
|
योद्धुकामाभ्याम्
yoddhukāmābhyām
|
योद्धुकामेभ्यः
yoddhukāmebhyaḥ
|
| Ablative |
योद्धुकामात्
yoddhukāmāt
|
योद्धुकामाभ्याम्
yoddhukāmābhyām
|
योद्धुकामेभ्यः
yoddhukāmebhyaḥ
|
| Genitive |
योद्धुकामस्य
yoddhukāmasya
|
योद्धुकामयोः
yoddhukāmayoḥ
|
योद्धुकामानाम्
yoddhukāmānām
|
| Locative |
योद्धुकामे
yoddhukāme
|
योद्धुकामयोः
yoddhukāmayoḥ
|
योद्धुकामेषु
yoddhukāmeṣu
|