| Singular | Dual | Plural |
| Nominative |
योद्धुकामा
yoddhukāmā
|
योद्धुकामे
yoddhukāme
|
योद्धुकामाः
yoddhukāmāḥ
|
| Vocative |
योद्धुकामे
yoddhukāme
|
योद्धुकामे
yoddhukāme
|
योद्धुकामाः
yoddhukāmāḥ
|
| Accusative |
योद्धुकामाम्
yoddhukāmām
|
योद्धुकामे
yoddhukāme
|
योद्धुकामाः
yoddhukāmāḥ
|
| Instrumental |
योद्धुकामया
yoddhukāmayā
|
योद्धुकामाभ्याम्
yoddhukāmābhyām
|
योद्धुकामाभिः
yoddhukāmābhiḥ
|
| Dative |
योद्धुकामायै
yoddhukāmāyai
|
योद्धुकामाभ्याम्
yoddhukāmābhyām
|
योद्धुकामाभ्यः
yoddhukāmābhyaḥ
|
| Ablative |
योद्धुकामायाः
yoddhukāmāyāḥ
|
योद्धुकामाभ्याम्
yoddhukāmābhyām
|
योद्धुकामाभ्यः
yoddhukāmābhyaḥ
|
| Genitive |
योद्धुकामायाः
yoddhukāmāyāḥ
|
योद्धुकामयोः
yoddhukāmayoḥ
|
योद्धुकामानाम्
yoddhukāmānām
|
| Locative |
योद्धुकामायाम्
yoddhukāmāyām
|
योद्धुकामयोः
yoddhukāmayoḥ
|
योद्धुकामासु
yoddhukāmāsu
|