| Singular | Dual | Plural | |
| Nominative |
युवायुः
yuvāyuḥ |
युवायू
yuvāyū |
युवायवः
yuvāyavaḥ |
| Vocative |
युवायो
yuvāyo |
युवायू
yuvāyū |
युवायवः
yuvāyavaḥ |
| Accusative |
युवायुम्
yuvāyum |
युवायू
yuvāyū |
युवायूः
yuvāyūḥ |
| Instrumental |
युवाय्वा
yuvāyvā |
युवायुभ्याम्
yuvāyubhyām |
युवायुभिः
yuvāyubhiḥ |
| Dative |
युवायवे
yuvāyave युवाय्वै yuvāyvai |
युवायुभ्याम्
yuvāyubhyām |
युवायुभ्यः
yuvāyubhyaḥ |
| Ablative |
युवायोः
yuvāyoḥ युवाय्वाः yuvāyvāḥ |
युवायुभ्याम्
yuvāyubhyām |
युवायुभ्यः
yuvāyubhyaḥ |
| Genitive |
युवायोः
yuvāyoḥ युवाय्वाः yuvāyvāḥ |
युवाय्वोः
yuvāyvoḥ |
युवायूनाम्
yuvāyūnām |
| Locative |
युवायौ
yuvāyau युवाय्वाम् yuvāyvām |
युवाय्वोः
yuvāyvoḥ |
युवायुषु
yuvāyuṣu |