| Singular | Dual | Plural | |
| Nominative |
युवायु
yuvāyu |
युवायुनी
yuvāyunī |
युवायूनि
yuvāyūni |
| Vocative |
युवायो
yuvāyo युवायु yuvāyu |
युवायुनी
yuvāyunī |
युवायूनि
yuvāyūni |
| Accusative |
युवायु
yuvāyu |
युवायुनी
yuvāyunī |
युवायूनि
yuvāyūni |
| Instrumental |
युवायुना
yuvāyunā |
युवायुभ्याम्
yuvāyubhyām |
युवायुभिः
yuvāyubhiḥ |
| Dative |
युवायुने
yuvāyune |
युवायुभ्याम्
yuvāyubhyām |
युवायुभ्यः
yuvāyubhyaḥ |
| Ablative |
युवायुनः
yuvāyunaḥ |
युवायुभ्याम्
yuvāyubhyām |
युवायुभ्यः
yuvāyubhyaḥ |
| Genitive |
युवायुनः
yuvāyunaḥ |
युवायुनोः
yuvāyunoḥ |
युवायूनाम्
yuvāyūnām |
| Locative |
युवायुनि
yuvāyuni |
युवायुनोः
yuvāyunoḥ |
युवायुषु
yuvāyuṣu |