Sanskrit tools

Sanskrit declension


Declension of युवायु yuvāyu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative युवायु yuvāyu
युवायुनी yuvāyunī
युवायूनि yuvāyūni
Vocative युवायो yuvāyo
युवायु yuvāyu
युवायुनी yuvāyunī
युवायूनि yuvāyūni
Accusative युवायु yuvāyu
युवायुनी yuvāyunī
युवायूनि yuvāyūni
Instrumental युवायुना yuvāyunā
युवायुभ्याम् yuvāyubhyām
युवायुभिः yuvāyubhiḥ
Dative युवायुने yuvāyune
युवायुभ्याम् yuvāyubhyām
युवायुभ्यः yuvāyubhyaḥ
Ablative युवायुनः yuvāyunaḥ
युवायुभ्याम् yuvāyubhyām
युवायुभ्यः yuvāyubhyaḥ
Genitive युवायुनः yuvāyunaḥ
युवायुनोः yuvāyunoḥ
युवायूनाम् yuvāyūnām
Locative युवायुनि yuvāyuni
युवायुनोः yuvāyunoḥ
युवायुषु yuvāyuṣu