Sanskrit tools

Sanskrit declension


Declension of युवादत्त yuvādatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative युवादत्तः yuvādattaḥ
युवादत्तौ yuvādattau
युवादत्ताः yuvādattāḥ
Vocative युवादत्त yuvādatta
युवादत्तौ yuvādattau
युवादत्ताः yuvādattāḥ
Accusative युवादत्तम् yuvādattam
युवादत्तौ yuvādattau
युवादत्तान् yuvādattān
Instrumental युवादत्तेन yuvādattena
युवादत्ताभ्याम् yuvādattābhyām
युवादत्तैः yuvādattaiḥ
Dative युवादत्ताय yuvādattāya
युवादत्ताभ्याम् yuvādattābhyām
युवादत्तेभ्यः yuvādattebhyaḥ
Ablative युवादत्तात् yuvādattāt
युवादत्ताभ्याम् yuvādattābhyām
युवादत्तेभ्यः yuvādattebhyaḥ
Genitive युवादत्तस्य yuvādattasya
युवादत्तयोः yuvādattayoḥ
युवादत्तानाम् yuvādattānām
Locative युवादत्ते yuvādatte
युवादत्तयोः yuvādattayoḥ
युवादत्तेषु yuvādatteṣu