Sanskrit tools

Sanskrit declension


Declension of युवादत्ता yuvādattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative युवादत्ता yuvādattā
युवादत्ते yuvādatte
युवादत्ताः yuvādattāḥ
Vocative युवादत्ते yuvādatte
युवादत्ते yuvādatte
युवादत्ताः yuvādattāḥ
Accusative युवादत्ताम् yuvādattām
युवादत्ते yuvādatte
युवादत्ताः yuvādattāḥ
Instrumental युवादत्तया yuvādattayā
युवादत्ताभ्याम् yuvādattābhyām
युवादत्ताभिः yuvādattābhiḥ
Dative युवादत्तायै yuvādattāyai
युवादत्ताभ्याम् yuvādattābhyām
युवादत्ताभ्यः yuvādattābhyaḥ
Ablative युवादत्तायाः yuvādattāyāḥ
युवादत्ताभ्याम् yuvādattābhyām
युवादत्ताभ्यः yuvādattābhyaḥ
Genitive युवादत्तायाः yuvādattāyāḥ
युवादत्तयोः yuvādattayoḥ
युवादत्तानाम् yuvādattānām
Locative युवादत्तायाम् yuvādattāyām
युवादत्तयोः yuvādattayoḥ
युवादत्तासु yuvādattāsu