| Singular | Dual | Plural |
| Nominative |
युवादत्ता
yuvādattā
|
युवादत्ते
yuvādatte
|
युवादत्ताः
yuvādattāḥ
|
| Vocative |
युवादत्ते
yuvādatte
|
युवादत्ते
yuvādatte
|
युवादत्ताः
yuvādattāḥ
|
| Accusative |
युवादत्ताम्
yuvādattām
|
युवादत्ते
yuvādatte
|
युवादत्ताः
yuvādattāḥ
|
| Instrumental |
युवादत्तया
yuvādattayā
|
युवादत्ताभ्याम्
yuvādattābhyām
|
युवादत्ताभिः
yuvādattābhiḥ
|
| Dative |
युवादत्तायै
yuvādattāyai
|
युवादत्ताभ्याम्
yuvādattābhyām
|
युवादत्ताभ्यः
yuvādattābhyaḥ
|
| Ablative |
युवादत्तायाः
yuvādattāyāḥ
|
युवादत्ताभ्याम्
yuvādattābhyām
|
युवादत्ताभ्यः
yuvādattābhyaḥ
|
| Genitive |
युवादत्तायाः
yuvādattāyāḥ
|
युवादत्तयोः
yuvādattayoḥ
|
युवादत्तानाम्
yuvādattānām
|
| Locative |
युवादत्तायाम्
yuvādattāyām
|
युवादत्तयोः
yuvādattayoḥ
|
युवादत्तासु
yuvādattāsu
|