| Singular | Dual | Plural |
| Nominative |
युवपलिता
yuvapalitā
|
युवपलिते
yuvapalite
|
युवपलिताः
yuvapalitāḥ
|
| Vocative |
युवपलिते
yuvapalite
|
युवपलिते
yuvapalite
|
युवपलिताः
yuvapalitāḥ
|
| Accusative |
युवपलिताम्
yuvapalitām
|
युवपलिते
yuvapalite
|
युवपलिताः
yuvapalitāḥ
|
| Instrumental |
युवपलितया
yuvapalitayā
|
युवपलिताभ्याम्
yuvapalitābhyām
|
युवपलिताभिः
yuvapalitābhiḥ
|
| Dative |
युवपलितायै
yuvapalitāyai
|
युवपलिताभ्याम्
yuvapalitābhyām
|
युवपलिताभ्यः
yuvapalitābhyaḥ
|
| Ablative |
युवपलितायाः
yuvapalitāyāḥ
|
युवपलिताभ्याम्
yuvapalitābhyām
|
युवपलिताभ्यः
yuvapalitābhyaḥ
|
| Genitive |
युवपलितायाः
yuvapalitāyāḥ
|
युवपलितयोः
yuvapalitayoḥ
|
युवपलितानाम्
yuvapalitānām
|
| Locative |
युवपलितायाम्
yuvapalitāyām
|
युवपलितयोः
yuvapalitayoḥ
|
युवपलितासु
yuvapalitāsu
|