| Singular | Dual | Plural |
| Nominative |
युवपलितम्
yuvapalitam
|
युवपलिते
yuvapalite
|
युवपलितानि
yuvapalitāni
|
| Vocative |
युवपलित
yuvapalita
|
युवपलिते
yuvapalite
|
युवपलितानि
yuvapalitāni
|
| Accusative |
युवपलितम्
yuvapalitam
|
युवपलिते
yuvapalite
|
युवपलितानि
yuvapalitāni
|
| Instrumental |
युवपलितेन
yuvapalitena
|
युवपलिताभ्याम्
yuvapalitābhyām
|
युवपलितैः
yuvapalitaiḥ
|
| Dative |
युवपलिताय
yuvapalitāya
|
युवपलिताभ्याम्
yuvapalitābhyām
|
युवपलितेभ्यः
yuvapalitebhyaḥ
|
| Ablative |
युवपलितात्
yuvapalitāt
|
युवपलिताभ्याम्
yuvapalitābhyām
|
युवपलितेभ्यः
yuvapalitebhyaḥ
|
| Genitive |
युवपलितस्य
yuvapalitasya
|
युवपलितयोः
yuvapalitayoḥ
|
युवपलितानाम्
yuvapalitānām
|
| Locative |
युवपलिते
yuvapalite
|
युवपलितयोः
yuvapalitayoḥ
|
युवपलितेषु
yuvapaliteṣu
|