| Singular | Dual | Plural |
| Nominative |
युवप्रत्ययः
yuvapratyayaḥ
|
युवप्रत्ययौ
yuvapratyayau
|
युवप्रत्ययाः
yuvapratyayāḥ
|
| Vocative |
युवप्रत्यय
yuvapratyaya
|
युवप्रत्ययौ
yuvapratyayau
|
युवप्रत्ययाः
yuvapratyayāḥ
|
| Accusative |
युवप्रत्ययम्
yuvapratyayam
|
युवप्रत्ययौ
yuvapratyayau
|
युवप्रत्ययान्
yuvapratyayān
|
| Instrumental |
युवप्रत्ययेन
yuvapratyayena
|
युवप्रत्ययाभ्याम्
yuvapratyayābhyām
|
युवप्रत्ययैः
yuvapratyayaiḥ
|
| Dative |
युवप्रत्ययाय
yuvapratyayāya
|
युवप्रत्ययाभ्याम्
yuvapratyayābhyām
|
युवप्रत्ययेभ्यः
yuvapratyayebhyaḥ
|
| Ablative |
युवप्रत्ययात्
yuvapratyayāt
|
युवप्रत्ययाभ्याम्
yuvapratyayābhyām
|
युवप्रत्ययेभ्यः
yuvapratyayebhyaḥ
|
| Genitive |
युवप्रत्ययस्य
yuvapratyayasya
|
युवप्रत्यययोः
yuvapratyayayoḥ
|
युवप्रत्ययानाम्
yuvapratyayānām
|
| Locative |
युवप्रत्यये
yuvapratyaye
|
युवप्रत्यययोः
yuvapratyayayoḥ
|
युवप्रत्ययेषु
yuvapratyayeṣu
|