| Singular | Dual | Plural |
| Nominative |
युवतीष्टा
yuvatīṣṭā
|
युवतीष्टे
yuvatīṣṭe
|
युवतीष्टाः
yuvatīṣṭāḥ
|
| Vocative |
युवतीष्टे
yuvatīṣṭe
|
युवतीष्टे
yuvatīṣṭe
|
युवतीष्टाः
yuvatīṣṭāḥ
|
| Accusative |
युवतीष्टाम्
yuvatīṣṭām
|
युवतीष्टे
yuvatīṣṭe
|
युवतीष्टाः
yuvatīṣṭāḥ
|
| Instrumental |
युवतीष्टया
yuvatīṣṭayā
|
युवतीष्टाभ्याम्
yuvatīṣṭābhyām
|
युवतीष्टाभिः
yuvatīṣṭābhiḥ
|
| Dative |
युवतीष्टायै
yuvatīṣṭāyai
|
युवतीष्टाभ्याम्
yuvatīṣṭābhyām
|
युवतीष्टाभ्यः
yuvatīṣṭābhyaḥ
|
| Ablative |
युवतीष्टायाः
yuvatīṣṭāyāḥ
|
युवतीष्टाभ्याम्
yuvatīṣṭābhyām
|
युवतीष्टाभ्यः
yuvatīṣṭābhyaḥ
|
| Genitive |
युवतीष्टायाः
yuvatīṣṭāyāḥ
|
युवतीष्टयोः
yuvatīṣṭayoḥ
|
युवतीष्टानाम्
yuvatīṣṭānām
|
| Locative |
युवतीष्टायाम्
yuvatīṣṭāyām
|
युवतीष्टयोः
yuvatīṣṭayoḥ
|
युवतीष्टासु
yuvatīṣṭāsu
|