Sanskrit tools

Sanskrit declension


Declension of युवतीष्टा yuvatīṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative युवतीष्टा yuvatīṣṭā
युवतीष्टे yuvatīṣṭe
युवतीष्टाः yuvatīṣṭāḥ
Vocative युवतीष्टे yuvatīṣṭe
युवतीष्टे yuvatīṣṭe
युवतीष्टाः yuvatīṣṭāḥ
Accusative युवतीष्टाम् yuvatīṣṭām
युवतीष्टे yuvatīṣṭe
युवतीष्टाः yuvatīṣṭāḥ
Instrumental युवतीष्टया yuvatīṣṭayā
युवतीष्टाभ्याम् yuvatīṣṭābhyām
युवतीष्टाभिः yuvatīṣṭābhiḥ
Dative युवतीष्टायै yuvatīṣṭāyai
युवतीष्टाभ्याम् yuvatīṣṭābhyām
युवतीष्टाभ्यः yuvatīṣṭābhyaḥ
Ablative युवतीष्टायाः yuvatīṣṭāyāḥ
युवतीष्टाभ्याम् yuvatīṣṭābhyām
युवतीष्टाभ्यः yuvatīṣṭābhyaḥ
Genitive युवतीष्टायाः yuvatīṣṭāyāḥ
युवतीष्टयोः yuvatīṣṭayoḥ
युवतीष्टानाम् yuvatīṣṭānām
Locative युवतीष्टायाम् yuvatīṣṭāyām
युवतीष्टयोः yuvatīṣṭayoḥ
युवतीष्टासु yuvatīṣṭāsu