| Singular | Dual | Plural |
| Nominative |
युवतीजनः
yuvatījanaḥ
|
युवतीजनौ
yuvatījanau
|
युवतीजनाः
yuvatījanāḥ
|
| Vocative |
युवतीजन
yuvatījana
|
युवतीजनौ
yuvatījanau
|
युवतीजनाः
yuvatījanāḥ
|
| Accusative |
युवतीजनम्
yuvatījanam
|
युवतीजनौ
yuvatījanau
|
युवतीजनान्
yuvatījanān
|
| Instrumental |
युवतीजनेन
yuvatījanena
|
युवतीजनाभ्याम्
yuvatījanābhyām
|
युवतीजनैः
yuvatījanaiḥ
|
| Dative |
युवतीजनाय
yuvatījanāya
|
युवतीजनाभ्याम्
yuvatījanābhyām
|
युवतीजनेभ्यः
yuvatījanebhyaḥ
|
| Ablative |
युवतीजनात्
yuvatījanāt
|
युवतीजनाभ्याम्
yuvatījanābhyām
|
युवतीजनेभ्यः
yuvatījanebhyaḥ
|
| Genitive |
युवतीजनस्य
yuvatījanasya
|
युवतीजनयोः
yuvatījanayoḥ
|
युवतीजनानाम्
yuvatījanānām
|
| Locative |
युवतीजने
yuvatījane
|
युवतीजनयोः
yuvatījanayoḥ
|
युवतीजनेषु
yuvatījaneṣu
|