Sanskrit tools

Sanskrit declension


Declension of युवतीसार्थ yuvatīsārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative युवतीसार्थः yuvatīsārthaḥ
युवतीसार्थौ yuvatīsārthau
युवतीसार्थाः yuvatīsārthāḥ
Vocative युवतीसार्थ yuvatīsārtha
युवतीसार्थौ yuvatīsārthau
युवतीसार्थाः yuvatīsārthāḥ
Accusative युवतीसार्थम् yuvatīsārtham
युवतीसार्थौ yuvatīsārthau
युवतीसार्थान् yuvatīsārthān
Instrumental युवतीसार्थेन yuvatīsārthena
युवतीसार्थाभ्याम् yuvatīsārthābhyām
युवतीसार्थैः yuvatīsārthaiḥ
Dative युवतीसार्थाय yuvatīsārthāya
युवतीसार्थाभ्याम् yuvatīsārthābhyām
युवतीसार्थेभ्यः yuvatīsārthebhyaḥ
Ablative युवतीसार्थात् yuvatīsārthāt
युवतीसार्थाभ्याम् yuvatīsārthābhyām
युवतीसार्थेभ्यः yuvatīsārthebhyaḥ
Genitive युवतीसार्थस्य yuvatīsārthasya
युवतीसार्थयोः yuvatīsārthayoḥ
युवतीसार्थानाम् yuvatīsārthānām
Locative युवतीसार्थे yuvatīsārthe
युवतीसार्थयोः yuvatīsārthayoḥ
युवतीसार्थेषु yuvatīsārtheṣu