| Singular | Dual | Plural |
| Nominative |
युवतीसार्थः
yuvatīsārthaḥ
|
युवतीसार्थौ
yuvatīsārthau
|
युवतीसार्थाः
yuvatīsārthāḥ
|
| Vocative |
युवतीसार्थ
yuvatīsārtha
|
युवतीसार्थौ
yuvatīsārthau
|
युवतीसार्थाः
yuvatīsārthāḥ
|
| Accusative |
युवतीसार्थम्
yuvatīsārtham
|
युवतीसार्थौ
yuvatīsārthau
|
युवतीसार्थान्
yuvatīsārthān
|
| Instrumental |
युवतीसार्थेन
yuvatīsārthena
|
युवतीसार्थाभ्याम्
yuvatīsārthābhyām
|
युवतीसार्थैः
yuvatīsārthaiḥ
|
| Dative |
युवतीसार्थाय
yuvatīsārthāya
|
युवतीसार्थाभ्याम्
yuvatīsārthābhyām
|
युवतीसार्थेभ्यः
yuvatīsārthebhyaḥ
|
| Ablative |
युवतीसार्थात्
yuvatīsārthāt
|
युवतीसार्थाभ्याम्
yuvatīsārthābhyām
|
युवतीसार्थेभ्यः
yuvatīsārthebhyaḥ
|
| Genitive |
युवतीसार्थस्य
yuvatīsārthasya
|
युवतीसार्थयोः
yuvatīsārthayoḥ
|
युवतीसार्थानाम्
yuvatīsārthānām
|
| Locative |
युवतीसार्थे
yuvatīsārthe
|
युवतीसार्थयोः
yuvatīsārthayoḥ
|
युवतीसार्थेषु
yuvatīsārtheṣu
|