| Singular | Dual | Plural | |
| Nominative |
युवानकः
yuvānakaḥ |
युवानकौ
yuvānakau |
युवानकाः
yuvānakāḥ |
| Vocative |
युवानक
yuvānaka |
युवानकौ
yuvānakau |
युवानकाः
yuvānakāḥ |
| Accusative |
युवानकम्
yuvānakam |
युवानकौ
yuvānakau |
युवानकान्
yuvānakān |
| Instrumental |
युवानकेन
yuvānakena |
युवानकाभ्याम्
yuvānakābhyām |
युवानकैः
yuvānakaiḥ |
| Dative |
युवानकाय
yuvānakāya |
युवानकाभ्याम्
yuvānakābhyām |
युवानकेभ्यः
yuvānakebhyaḥ |
| Ablative |
युवानकात्
yuvānakāt |
युवानकाभ्याम्
yuvānakābhyām |
युवानकेभ्यः
yuvānakebhyaḥ |
| Genitive |
युवानकस्य
yuvānakasya |
युवानकयोः
yuvānakayoḥ |
युवानकानाम्
yuvānakānām |
| Locative |
युवानके
yuvānake |
युवानकयोः
yuvānakayoḥ |
युवानकेषु
yuvānakeṣu |