Sanskrit tools

Sanskrit declension


Declension of युवीभूता yuvībhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative युवीभूता yuvībhūtā
युवीभूते yuvībhūte
युवीभूताः yuvībhūtāḥ
Vocative युवीभूते yuvībhūte
युवीभूते yuvībhūte
युवीभूताः yuvībhūtāḥ
Accusative युवीभूताम् yuvībhūtām
युवीभूते yuvībhūte
युवीभूताः yuvībhūtāḥ
Instrumental युवीभूतया yuvībhūtayā
युवीभूताभ्याम् yuvībhūtābhyām
युवीभूताभिः yuvībhūtābhiḥ
Dative युवीभूतायै yuvībhūtāyai
युवीभूताभ्याम् yuvībhūtābhyām
युवीभूताभ्यः yuvībhūtābhyaḥ
Ablative युवीभूतायाः yuvībhūtāyāḥ
युवीभूताभ्याम् yuvībhūtābhyām
युवीभूताभ्यः yuvībhūtābhyaḥ
Genitive युवीभूतायाः yuvībhūtāyāḥ
युवीभूतयोः yuvībhūtayoḥ
युवीभूतानाम् yuvībhūtānām
Locative युवीभूतायाम् yuvībhūtāyām
युवीभूतयोः yuvībhūtayoḥ
युवीभूतासु yuvībhūtāsu