| Singular | Dual | Plural |
| Nominative |
युष्मद्विधः
yuṣmadvidhaḥ
|
युष्मद्विधौ
yuṣmadvidhau
|
युष्मद्विधाः
yuṣmadvidhāḥ
|
| Vocative |
युष्मद्विध
yuṣmadvidha
|
युष्मद्विधौ
yuṣmadvidhau
|
युष्मद्विधाः
yuṣmadvidhāḥ
|
| Accusative |
युष्मद्विधम्
yuṣmadvidham
|
युष्मद्विधौ
yuṣmadvidhau
|
युष्मद्विधान्
yuṣmadvidhān
|
| Instrumental |
युष्मद्विधेन
yuṣmadvidhena
|
युष्मद्विधाभ्याम्
yuṣmadvidhābhyām
|
युष्मद्विधैः
yuṣmadvidhaiḥ
|
| Dative |
युष्मद्विधाय
yuṣmadvidhāya
|
युष्मद्विधाभ्याम्
yuṣmadvidhābhyām
|
युष्मद्विधेभ्यः
yuṣmadvidhebhyaḥ
|
| Ablative |
युष्मद्विधात्
yuṣmadvidhāt
|
युष्मद्विधाभ्याम्
yuṣmadvidhābhyām
|
युष्मद्विधेभ्यः
yuṣmadvidhebhyaḥ
|
| Genitive |
युष्मद्विधस्य
yuṣmadvidhasya
|
युष्मद्विधयोः
yuṣmadvidhayoḥ
|
युष्मद्विधानाम्
yuṣmadvidhānām
|
| Locative |
युष्मद्विधे
yuṣmadvidhe
|
युष्मद्विधयोः
yuṣmadvidhayoḥ
|
युष्मद्विधेषु
yuṣmadvidheṣu
|