Sanskrit tools

Sanskrit declension


Declension of युष्मद्विध yuṣmadvidha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative युष्मद्विधः yuṣmadvidhaḥ
युष्मद्विधौ yuṣmadvidhau
युष्मद्विधाः yuṣmadvidhāḥ
Vocative युष्मद्विध yuṣmadvidha
युष्मद्विधौ yuṣmadvidhau
युष्मद्विधाः yuṣmadvidhāḥ
Accusative युष्मद्विधम् yuṣmadvidham
युष्मद्विधौ yuṣmadvidhau
युष्मद्विधान् yuṣmadvidhān
Instrumental युष्मद्विधेन yuṣmadvidhena
युष्मद्विधाभ्याम् yuṣmadvidhābhyām
युष्मद्विधैः yuṣmadvidhaiḥ
Dative युष्मद्विधाय yuṣmadvidhāya
युष्मद्विधाभ्याम् yuṣmadvidhābhyām
युष्मद्विधेभ्यः yuṣmadvidhebhyaḥ
Ablative युष्मद्विधात् yuṣmadvidhāt
युष्मद्विधाभ्याम् yuṣmadvidhābhyām
युष्मद्विधेभ्यः yuṣmadvidhebhyaḥ
Genitive युष्मद्विधस्य yuṣmadvidhasya
युष्मद्विधयोः yuṣmadvidhayoḥ
युष्मद्विधानाम् yuṣmadvidhānām
Locative युष्मद्विधे yuṣmadvidhe
युष्मद्विधयोः yuṣmadvidhayoḥ
युष्मद्विधेषु yuṣmadvidheṣu