Sanskrit tools

Sanskrit declension


Declension of युष्मद्विधा yuṣmadvidhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative युष्मद्विधा yuṣmadvidhā
युष्मद्विधे yuṣmadvidhe
युष्मद्विधाः yuṣmadvidhāḥ
Vocative युष्मद्विधे yuṣmadvidhe
युष्मद्विधे yuṣmadvidhe
युष्मद्विधाः yuṣmadvidhāḥ
Accusative युष्मद्विधाम् yuṣmadvidhām
युष्मद्विधे yuṣmadvidhe
युष्मद्विधाः yuṣmadvidhāḥ
Instrumental युष्मद्विधया yuṣmadvidhayā
युष्मद्विधाभ्याम् yuṣmadvidhābhyām
युष्मद्विधाभिः yuṣmadvidhābhiḥ
Dative युष्मद्विधायै yuṣmadvidhāyai
युष्मद्विधाभ्याम् yuṣmadvidhābhyām
युष्मद्विधाभ्यः yuṣmadvidhābhyaḥ
Ablative युष्मद्विधायाः yuṣmadvidhāyāḥ
युष्मद्विधाभ्याम् yuṣmadvidhābhyām
युष्मद्विधाभ्यः yuṣmadvidhābhyaḥ
Genitive युष्मद्विधायाः yuṣmadvidhāyāḥ
युष्मद्विधयोः yuṣmadvidhayoḥ
युष्मद्विधानाम् yuṣmadvidhānām
Locative युष्मद्विधायाम् yuṣmadvidhāyām
युष्मद्विधयोः yuṣmadvidhayoḥ
युष्मद्विधासु yuṣmadvidhāsu