| Singular | Dual | Plural |
| Nominative |
युष्मद्विधा
yuṣmadvidhā
|
युष्मद्विधे
yuṣmadvidhe
|
युष्मद्विधाः
yuṣmadvidhāḥ
|
| Vocative |
युष्मद्विधे
yuṣmadvidhe
|
युष्मद्विधे
yuṣmadvidhe
|
युष्मद्विधाः
yuṣmadvidhāḥ
|
| Accusative |
युष्मद्विधाम्
yuṣmadvidhām
|
युष्मद्विधे
yuṣmadvidhe
|
युष्मद्विधाः
yuṣmadvidhāḥ
|
| Instrumental |
युष्मद्विधया
yuṣmadvidhayā
|
युष्मद्विधाभ्याम्
yuṣmadvidhābhyām
|
युष्मद्विधाभिः
yuṣmadvidhābhiḥ
|
| Dative |
युष्मद्विधायै
yuṣmadvidhāyai
|
युष्मद्विधाभ्याम्
yuṣmadvidhābhyām
|
युष्मद्विधाभ्यः
yuṣmadvidhābhyaḥ
|
| Ablative |
युष्मद्विधायाः
yuṣmadvidhāyāḥ
|
युष्मद्विधाभ्याम्
yuṣmadvidhābhyām
|
युष्मद्विधाभ्यः
yuṣmadvidhābhyaḥ
|
| Genitive |
युष्मद्विधायाः
yuṣmadvidhāyāḥ
|
युष्मद्विधयोः
yuṣmadvidhayoḥ
|
युष्मद्विधानाम्
yuṣmadvidhānām
|
| Locative |
युष्मद्विधायाम्
yuṣmadvidhāyām
|
युष्मद्विधयोः
yuṣmadvidhayoḥ
|
युष्मद्विधासु
yuṣmadvidhāsu
|