| Singular | Dual | Plural |
| Nominative |
युष्मानीता
yuṣmānītā
|
युष्मानीते
yuṣmānīte
|
युष्मानीताः
yuṣmānītāḥ
|
| Vocative |
युष्मानीते
yuṣmānīte
|
युष्मानीते
yuṣmānīte
|
युष्मानीताः
yuṣmānītāḥ
|
| Accusative |
युष्मानीताम्
yuṣmānītām
|
युष्मानीते
yuṣmānīte
|
युष्मानीताः
yuṣmānītāḥ
|
| Instrumental |
युष्मानीतया
yuṣmānītayā
|
युष्मानीताभ्याम्
yuṣmānītābhyām
|
युष्मानीताभिः
yuṣmānītābhiḥ
|
| Dative |
युष्मानीतायै
yuṣmānītāyai
|
युष्मानीताभ्याम्
yuṣmānītābhyām
|
युष्मानीताभ्यः
yuṣmānītābhyaḥ
|
| Ablative |
युष्मानीतायाः
yuṣmānītāyāḥ
|
युष्मानीताभ्याम्
yuṣmānītābhyām
|
युष्मानीताभ्यः
yuṣmānītābhyaḥ
|
| Genitive |
युष्मानीतायाः
yuṣmānītāyāḥ
|
युष्मानीतयोः
yuṣmānītayoḥ
|
युष्मानीतानाम्
yuṣmānītānām
|
| Locative |
युष्मानीतायाम्
yuṣmānītāyām
|
युष्मानीतयोः
yuṣmānītayoḥ
|
युष्मानीतासु
yuṣmānītāsu
|