| Singular | Dual | Plural |
| Nominative |
युष्मावान्
yuṣmāvān
|
युष्मावन्तौ
yuṣmāvantau
|
युष्मावन्तः
yuṣmāvantaḥ
|
| Vocative |
युष्मावन्
yuṣmāvan
|
युष्मावन्तौ
yuṣmāvantau
|
युष्मावन्तः
yuṣmāvantaḥ
|
| Accusative |
युष्मावन्तम्
yuṣmāvantam
|
युष्मावन्तौ
yuṣmāvantau
|
युष्मावतः
yuṣmāvataḥ
|
| Instrumental |
युष्मावता
yuṣmāvatā
|
युष्मावद्भ्याम्
yuṣmāvadbhyām
|
युष्मावद्भिः
yuṣmāvadbhiḥ
|
| Dative |
युष्मावते
yuṣmāvate
|
युष्मावद्भ्याम्
yuṣmāvadbhyām
|
युष्मावद्भ्यः
yuṣmāvadbhyaḥ
|
| Ablative |
युष्मावतः
yuṣmāvataḥ
|
युष्मावद्भ्याम्
yuṣmāvadbhyām
|
युष्मावद्भ्यः
yuṣmāvadbhyaḥ
|
| Genitive |
युष्मावतः
yuṣmāvataḥ
|
युष्मावतोः
yuṣmāvatoḥ
|
युष्मावताम्
yuṣmāvatām
|
| Locative |
युष्मावति
yuṣmāvati
|
युष्मावतोः
yuṣmāvatoḥ
|
युष्मावत्सु
yuṣmāvatsu
|