Sanskrit tools

Sanskrit declension


Declension of अकर्ण्य akarṇya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकर्ण्यः akarṇyaḥ
अकर्ण्यौ akarṇyau
अकर्ण्याः akarṇyāḥ
Vocative अकर्ण्य akarṇya
अकर्ण्यौ akarṇyau
अकर्ण्याः akarṇyāḥ
Accusative अकर्ण्यम् akarṇyam
अकर्ण्यौ akarṇyau
अकर्ण्यान् akarṇyān
Instrumental अकर्ण्येन akarṇyena
अकर्ण्याभ्याम् akarṇyābhyām
अकर्ण्यैः akarṇyaiḥ
Dative अकर्ण्याय akarṇyāya
अकर्ण्याभ्याम् akarṇyābhyām
अकर्ण्येभ्यः akarṇyebhyaḥ
Ablative अकर्ण्यात् akarṇyāt
अकर्ण्याभ्याम् akarṇyābhyām
अकर्ण्येभ्यः akarṇyebhyaḥ
Genitive अकर्ण्यस्य akarṇyasya
अकर्ण्ययोः akarṇyayoḥ
अकर्ण्यानाम् akarṇyānām
Locative अकर्ण्ये akarṇye
अकर्ण्ययोः akarṇyayoḥ
अकर्ण्येषु akarṇyeṣu