| Singular | Dual | Plural |
Nominative |
रत्नराशिः
ratnarāśiḥ
|
रत्नराशी
ratnarāśī
|
रत्नराशयः
ratnarāśayaḥ
|
Vocative |
रत्नराशे
ratnarāśe
|
रत्नराशी
ratnarāśī
|
रत्नराशयः
ratnarāśayaḥ
|
Accusative |
रत्नराशिम्
ratnarāśim
|
रत्नराशी
ratnarāśī
|
रत्नराशीन्
ratnarāśīn
|
Instrumental |
रत्नराशिना
ratnarāśinā
|
रत्नराशिभ्याम्
ratnarāśibhyām
|
रत्नराशिभिः
ratnarāśibhiḥ
|
Dative |
रत्नराशये
ratnarāśaye
|
रत्नराशिभ्याम्
ratnarāśibhyām
|
रत्नराशिभ्यः
ratnarāśibhyaḥ
|
Ablative |
रत्नराशेः
ratnarāśeḥ
|
रत्नराशिभ्याम्
ratnarāśibhyām
|
रत्नराशिभ्यः
ratnarāśibhyaḥ
|
Genitive |
रत्नराशेः
ratnarāśeḥ
|
रत्नराश्योः
ratnarāśyoḥ
|
रत्नराशीनाम्
ratnarāśīnām
|
Locative |
रत्नराशौ
ratnarāśau
|
रत्नराश्योः
ratnarāśyoḥ
|
रत्नराशिषु
ratnarāśiṣu
|