Sanskrit tools

Sanskrit declension


Declension of रत्नराशि ratnarāśi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नराशिः ratnarāśiḥ
रत्नराशी ratnarāśī
रत्नराशयः ratnarāśayaḥ
Vocative रत्नराशे ratnarāśe
रत्नराशी ratnarāśī
रत्नराशयः ratnarāśayaḥ
Accusative रत्नराशिम् ratnarāśim
रत्नराशी ratnarāśī
रत्नराशीन् ratnarāśīn
Instrumental रत्नराशिना ratnarāśinā
रत्नराशिभ्याम् ratnarāśibhyām
रत्नराशिभिः ratnarāśibhiḥ
Dative रत्नराशये ratnarāśaye
रत्नराशिभ्याम् ratnarāśibhyām
रत्नराशिभ्यः ratnarāśibhyaḥ
Ablative रत्नराशेः ratnarāśeḥ
रत्नराशिभ्याम् ratnarāśibhyām
रत्नराशिभ्यः ratnarāśibhyaḥ
Genitive रत्नराशेः ratnarāśeḥ
रत्नराश्योः ratnarāśyoḥ
रत्नराशीनाम् ratnarāśīnām
Locative रत्नराशौ ratnarāśau
रत्नराश्योः ratnarāśyoḥ
रत्नराशिषु ratnarāśiṣu