Sanskrit tools

Sanskrit declension


Declension of रत्नलक्षण ratnalakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नलक्षणम् ratnalakṣaṇam
रत्नलक्षणे ratnalakṣaṇe
रत्नलक्षणानि ratnalakṣaṇāni
Vocative रत्नलक्षण ratnalakṣaṇa
रत्नलक्षणे ratnalakṣaṇe
रत्नलक्षणानि ratnalakṣaṇāni
Accusative रत्नलक्षणम् ratnalakṣaṇam
रत्नलक्षणे ratnalakṣaṇe
रत्नलक्षणानि ratnalakṣaṇāni
Instrumental रत्नलक्षणेन ratnalakṣaṇena
रत्नलक्षणाभ्याम् ratnalakṣaṇābhyām
रत्नलक्षणैः ratnalakṣaṇaiḥ
Dative रत्नलक्षणाय ratnalakṣaṇāya
रत्नलक्षणाभ्याम् ratnalakṣaṇābhyām
रत्नलक्षणेभ्यः ratnalakṣaṇebhyaḥ
Ablative रत्नलक्षणात् ratnalakṣaṇāt
रत्नलक्षणाभ्याम् ratnalakṣaṇābhyām
रत्नलक्षणेभ्यः ratnalakṣaṇebhyaḥ
Genitive रत्नलक्षणस्य ratnalakṣaṇasya
रत्नलक्षणयोः ratnalakṣaṇayoḥ
रत्नलक्षणानाम् ratnalakṣaṇānām
Locative रत्नलक्षणे ratnalakṣaṇe
रत्नलक्षणयोः ratnalakṣaṇayoḥ
रत्नलक्षणेषु ratnalakṣaṇeṣu